Declension table of ?holikāprayoga

Deva

MasculineSingularDualPlural
Nominativeholikāprayogaḥ holikāprayogau holikāprayogāḥ
Vocativeholikāprayoga holikāprayogau holikāprayogāḥ
Accusativeholikāprayogam holikāprayogau holikāprayogān
Instrumentalholikāprayogeṇa holikāprayogābhyām holikāprayogaiḥ holikāprayogebhiḥ
Dativeholikāprayogāya holikāprayogābhyām holikāprayogebhyaḥ
Ablativeholikāprayogāt holikāprayogābhyām holikāprayogebhyaḥ
Genitiveholikāprayogasya holikāprayogayoḥ holikāprayogāṇām
Locativeholikāprayoge holikāprayogayoḥ holikāprayogeṣu

Compound holikāprayoga -

Adverb -holikāprayogam -holikāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria