Declension table of holikādahana

Deva

MasculineSingularDualPlural
Nominativeholikādahanaḥ holikādahanau holikādahanāḥ
Vocativeholikādahana holikādahanau holikādahanāḥ
Accusativeholikādahanam holikādahanau holikādahanān
Instrumentalholikādahanena holikādahanābhyām holikādahanaiḥ holikādahanebhiḥ
Dativeholikādahanāya holikādahanābhyām holikādahanebhyaḥ
Ablativeholikādahanāt holikādahanābhyām holikādahanebhyaḥ
Genitiveholikādahanasya holikādahanayoḥ holikādahanānām
Locativeholikādahane holikādahanayoḥ holikādahaneṣu

Compound holikādahana -

Adverb -holikādahanam -holikādahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria