Declension table of ?hnuvāna

Deva

NeuterSingularDualPlural
Nominativehnuvānam hnuvāne hnuvānāni
Vocativehnuvāna hnuvāne hnuvānāni
Accusativehnuvānam hnuvāne hnuvānāni
Instrumentalhnuvānena hnuvānābhyām hnuvānaiḥ
Dativehnuvānāya hnuvānābhyām hnuvānebhyaḥ
Ablativehnuvānāt hnuvānābhyām hnuvānebhyaḥ
Genitivehnuvānasya hnuvānayoḥ hnuvānānām
Locativehnuvāne hnuvānayoḥ hnuvāneṣu

Compound hnuvāna -

Adverb -hnuvānam -hnuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria