Declension table of ?hnuvāna

Deva

MasculineSingularDualPlural
Nominativehnuvānaḥ hnuvānau hnuvānāḥ
Vocativehnuvāna hnuvānau hnuvānāḥ
Accusativehnuvānam hnuvānau hnuvānān
Instrumentalhnuvānena hnuvānābhyām hnuvānaiḥ hnuvānebhiḥ
Dativehnuvānāya hnuvānābhyām hnuvānebhyaḥ
Ablativehnuvānāt hnuvānābhyām hnuvānebhyaḥ
Genitivehnuvānasya hnuvānayoḥ hnuvānānām
Locativehnuvāne hnuvānayoḥ hnuvāneṣu

Compound hnuvāna -

Adverb -hnuvānam -hnuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria