Declension table of ?hnūtavat

Deva

MasculineSingularDualPlural
Nominativehnūtavān hnūtavantau hnūtavantaḥ
Vocativehnūtavan hnūtavantau hnūtavantaḥ
Accusativehnūtavantam hnūtavantau hnūtavataḥ
Instrumentalhnūtavatā hnūtavadbhyām hnūtavadbhiḥ
Dativehnūtavate hnūtavadbhyām hnūtavadbhyaḥ
Ablativehnūtavataḥ hnūtavadbhyām hnūtavadbhyaḥ
Genitivehnūtavataḥ hnūtavatoḥ hnūtavatām
Locativehnūtavati hnūtavatoḥ hnūtavatsu

Compound hnūtavat -

Adverb -hnūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria