Declension table of ?hnoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehnoṣyamāṇam hnoṣyamāṇe hnoṣyamāṇāni
Vocativehnoṣyamāṇa hnoṣyamāṇe hnoṣyamāṇāni
Accusativehnoṣyamāṇam hnoṣyamāṇe hnoṣyamāṇāni
Instrumentalhnoṣyamāṇena hnoṣyamāṇābhyām hnoṣyamāṇaiḥ
Dativehnoṣyamāṇāya hnoṣyamāṇābhyām hnoṣyamāṇebhyaḥ
Ablativehnoṣyamāṇāt hnoṣyamāṇābhyām hnoṣyamāṇebhyaḥ
Genitivehnoṣyamāṇasya hnoṣyamāṇayoḥ hnoṣyamāṇānām
Locativehnoṣyamāṇe hnoṣyamāṇayoḥ hnoṣyamāṇeṣu

Compound hnoṣyamāṇa -

Adverb -hnoṣyamāṇam -hnoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria