सुबन्तावली ?ह्मलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाह्मलत् ह्मलन्ती ह्मलती ह्मलन्ति
सम्बोधनम्ह्मलत् ह्मलन्ती ह्मलती ह्मलन्ति
द्वितीयाह्मलत् ह्मलन्ती ह्मलती ह्मलन्ति
तृतीयाह्मलता ह्मलद्भ्याम् ह्मलद्भिः
चतुर्थीह्मलते ह्मलद्भ्याम् ह्मलद्भ्यः
पञ्चमीह्मलतः ह्मलद्भ्याम् ह्मलद्भ्यः
षष्ठीह्मलतः ह्मलतोः ह्मलताम्
सप्तमीह्मलति ह्मलतोः ह्मलत्सु

अव्यय ॰ह्मलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria