Declension table of ?hlasitavyā

Deva

FeminineSingularDualPlural
Nominativehlasitavyā hlasitavye hlasitavyāḥ
Vocativehlasitavye hlasitavye hlasitavyāḥ
Accusativehlasitavyām hlasitavye hlasitavyāḥ
Instrumentalhlasitavyayā hlasitavyābhyām hlasitavyābhiḥ
Dativehlasitavyāyai hlasitavyābhyām hlasitavyābhyaḥ
Ablativehlasitavyāyāḥ hlasitavyābhyām hlasitavyābhyaḥ
Genitivehlasitavyāyāḥ hlasitavyayoḥ hlasitavyānām
Locativehlasitavyāyām hlasitavyayoḥ hlasitavyāsu

Adverb -hlasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria