Declension table of ?hlasitavya

Deva

NeuterSingularDualPlural
Nominativehlasitavyam hlasitavye hlasitavyāni
Vocativehlasitavya hlasitavye hlasitavyāni
Accusativehlasitavyam hlasitavye hlasitavyāni
Instrumentalhlasitavyena hlasitavyābhyām hlasitavyaiḥ
Dativehlasitavyāya hlasitavyābhyām hlasitavyebhyaḥ
Ablativehlasitavyāt hlasitavyābhyām hlasitavyebhyaḥ
Genitivehlasitavyasya hlasitavyayoḥ hlasitavyānām
Locativehlasitavye hlasitavyayoḥ hlasitavyeṣu

Compound hlasitavya -

Adverb -hlasitavyam -hlasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria