सुबन्तावली ?ह्लगमान

Roma

पुमान्एकद्विबहु
प्रथमाह्लगमानः ह्लगमानौ ह्लगमानाः
सम्बोधनम्ह्लगमान ह्लगमानौ ह्लगमानाः
द्वितीयाह्लगमानम् ह्लगमानौ ह्लगमानान्
तृतीयाह्लगमानेन ह्लगमानाभ्याम् ह्लगमानैः ह्लगमानेभिः
चतुर्थीह्लगमानाय ह्लगमानाभ्याम् ह्लगमानेभ्यः
पञ्चमीह्लगमानात् ह्लगमानाभ्याम् ह्लगमानेभ्यः
षष्ठीह्लगमानस्य ह्लगमानयोः ह्लगमानानाम्
सप्तमीह्लगमाने ह्लगमानयोः ह्लगमानेषु

समास ह्लगमान

अव्यय ॰ह्लगमानम् ॰ह्लगमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria