Declension table of ?hlāditavya

Deva

MasculineSingularDualPlural
Nominativehlāditavyaḥ hlāditavyau hlāditavyāḥ
Vocativehlāditavya hlāditavyau hlāditavyāḥ
Accusativehlāditavyam hlāditavyau hlāditavyān
Instrumentalhlāditavyena hlāditavyābhyām hlāditavyaiḥ hlāditavyebhiḥ
Dativehlāditavyāya hlāditavyābhyām hlāditavyebhyaḥ
Ablativehlāditavyāt hlāditavyābhyām hlāditavyebhyaḥ
Genitivehlāditavyasya hlāditavyayoḥ hlāditavyānām
Locativehlāditavye hlāditavyayoḥ hlāditavyeṣu

Compound hlāditavya -

Adverb -hlāditavyam -hlāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria