Declension table of ?hlāditavat

Deva

MasculineSingularDualPlural
Nominativehlāditavān hlāditavantau hlāditavantaḥ
Vocativehlāditavan hlāditavantau hlāditavantaḥ
Accusativehlāditavantam hlāditavantau hlāditavataḥ
Instrumentalhlāditavatā hlāditavadbhyām hlāditavadbhiḥ
Dativehlāditavate hlāditavadbhyām hlāditavadbhyaḥ
Ablativehlāditavataḥ hlāditavadbhyām hlāditavadbhyaḥ
Genitivehlāditavataḥ hlāditavatoḥ hlāditavatām
Locativehlāditavati hlāditavatoḥ hlāditavatsu

Compound hlāditavat -

Adverb -hlāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria