Declension table of ?hlādikāvatī

Deva

FeminineSingularDualPlural
Nominativehlādikāvatī hlādikāvatyau hlādikāvatyaḥ
Vocativehlādikāvati hlādikāvatyau hlādikāvatyaḥ
Accusativehlādikāvatīm hlādikāvatyau hlādikāvatīḥ
Instrumentalhlādikāvatyā hlādikāvatībhyām hlādikāvatībhiḥ
Dativehlādikāvatyai hlādikāvatībhyām hlādikāvatībhyaḥ
Ablativehlādikāvatyāḥ hlādikāvatībhyām hlādikāvatībhyaḥ
Genitivehlādikāvatyāḥ hlādikāvatyoḥ hlādikāvatīnām
Locativehlādikāvatyām hlādikāvatyoḥ hlādikāvatīṣu

Compound hlādikāvati - hlādikāvatī -

Adverb -hlādikāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria