सुबन्तावली ?ह्लादिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्लादिष्यमाणः ह्लादिष्यमाणौ ह्लादिष्यमाणाः
सम्बोधनम्ह्लादिष्यमाण ह्लादिष्यमाणौ ह्लादिष्यमाणाः
द्वितीयाह्लादिष्यमाणम् ह्लादिष्यमाणौ ह्लादिष्यमाणान्
तृतीयाह्लादिष्यमाणेन ह्लादिष्यमाणाभ्याम् ह्लादिष्यमाणैः ह्लादिष्यमाणेभिः
चतुर्थीह्लादिष्यमाणाय ह्लादिष्यमाणाभ्याम् ह्लादिष्यमाणेभ्यः
पञ्चमीह्लादिष्यमाणात् ह्लादिष्यमाणाभ्याम् ह्लादिष्यमाणेभ्यः
षष्ठीह्लादिष्यमाणस्य ह्लादिष्यमाणयोः ह्लादिष्यमाणानाम्
सप्तमीह्लादिष्यमाणे ह्लादिष्यमाणयोः ह्लादिष्यमाणेषु

समास ह्लादिष्यमाण

अव्यय ॰ह्लादिष्यमाणम् ॰ह्लादिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria