Declension table of ?hlādayitavya

Deva

NeuterSingularDualPlural
Nominativehlādayitavyam hlādayitavye hlādayitavyāni
Vocativehlādayitavya hlādayitavye hlādayitavyāni
Accusativehlādayitavyam hlādayitavye hlādayitavyāni
Instrumentalhlādayitavyena hlādayitavyābhyām hlādayitavyaiḥ
Dativehlādayitavyāya hlādayitavyābhyām hlādayitavyebhyaḥ
Ablativehlādayitavyāt hlādayitavyābhyām hlādayitavyebhyaḥ
Genitivehlādayitavyasya hlādayitavyayoḥ hlādayitavyānām
Locativehlādayitavye hlādayitavyayoḥ hlādayitavyeṣu

Compound hlādayitavya -

Adverb -hlādayitavyam -hlādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria