Declension table of ?hlādayiṣyat

Deva

MasculineSingularDualPlural
Nominativehlādayiṣyan hlādayiṣyantau hlādayiṣyantaḥ
Vocativehlādayiṣyan hlādayiṣyantau hlādayiṣyantaḥ
Accusativehlādayiṣyantam hlādayiṣyantau hlādayiṣyataḥ
Instrumentalhlādayiṣyatā hlādayiṣyadbhyām hlādayiṣyadbhiḥ
Dativehlādayiṣyate hlādayiṣyadbhyām hlādayiṣyadbhyaḥ
Ablativehlādayiṣyataḥ hlādayiṣyadbhyām hlādayiṣyadbhyaḥ
Genitivehlādayiṣyataḥ hlādayiṣyatoḥ hlādayiṣyatām
Locativehlādayiṣyati hlādayiṣyatoḥ hlādayiṣyatsu

Compound hlādayiṣyat -

Adverb -hlādayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria