सुबन्तावली ?ह्लादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्लादयिष्यन्ती ह्लादयिष्यन्त्यौ ह्लादयिष्यन्त्यः
सम्बोधनम्ह्लादयिष्यन्ति ह्लादयिष्यन्त्यौ ह्लादयिष्यन्त्यः
द्वितीयाह्लादयिष्यन्तीम् ह्लादयिष्यन्त्यौ ह्लादयिष्यन्तीः
तृतीयाह्लादयिष्यन्त्या ह्लादयिष्यन्तीभ्याम् ह्लादयिष्यन्तीभिः
चतुर्थीह्लादयिष्यन्त्यै ह्लादयिष्यन्तीभ्याम् ह्लादयिष्यन्तीभ्यः
पञ्चमीह्लादयिष्यन्त्याः ह्लादयिष्यन्तीभ्याम् ह्लादयिष्यन्तीभ्यः
षष्ठीह्लादयिष्यन्त्याः ह्लादयिष्यन्त्योः ह्लादयिष्यन्तीनाम्
सप्तमीह्लादयिष्यन्त्याम् ह्लादयिष्यन्त्योः ह्लादयिष्यन्तीषु

समास ह्लादयिष्यन्ति ह्लादयिष्यन्ती

अव्यय ॰ह्लादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria