Declension table of ?hlādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehlādayiṣyamāṇam hlādayiṣyamāṇe hlādayiṣyamāṇāni
Vocativehlādayiṣyamāṇa hlādayiṣyamāṇe hlādayiṣyamāṇāni
Accusativehlādayiṣyamāṇam hlādayiṣyamāṇe hlādayiṣyamāṇāni
Instrumentalhlādayiṣyamāṇena hlādayiṣyamāṇābhyām hlādayiṣyamāṇaiḥ
Dativehlādayiṣyamāṇāya hlādayiṣyamāṇābhyām hlādayiṣyamāṇebhyaḥ
Ablativehlādayiṣyamāṇāt hlādayiṣyamāṇābhyām hlādayiṣyamāṇebhyaḥ
Genitivehlādayiṣyamāṇasya hlādayiṣyamāṇayoḥ hlādayiṣyamāṇānām
Locativehlādayiṣyamāṇe hlādayiṣyamāṇayoḥ hlādayiṣyamāṇeṣu

Compound hlādayiṣyamāṇa -

Adverb -hlādayiṣyamāṇam -hlādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria