सुबन्तावली ?ह्लादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्लादयिष्यमाणः ह्लादयिष्यमाणौ ह्लादयिष्यमाणाः
सम्बोधनम्ह्लादयिष्यमाण ह्लादयिष्यमाणौ ह्लादयिष्यमाणाः
द्वितीयाह्लादयिष्यमाणम् ह्लादयिष्यमाणौ ह्लादयिष्यमाणान्
तृतीयाह्लादयिष्यमाणेन ह्लादयिष्यमाणाभ्याम् ह्लादयिष्यमाणैः ह्लादयिष्यमाणेभिः
चतुर्थीह्लादयिष्यमाणाय ह्लादयिष्यमाणाभ्याम् ह्लादयिष्यमाणेभ्यः
पञ्चमीह्लादयिष्यमाणात् ह्लादयिष्यमाणाभ्याम् ह्लादयिष्यमाणेभ्यः
षष्ठीह्लादयिष्यमाणस्य ह्लादयिष्यमाणयोः ह्लादयिष्यमाणानाम्
सप्तमीह्लादयिष्यमाणे ह्लादयिष्यमाणयोः ह्लादयिष्यमाणेषु

समास ह्लादयिष्यमाण

अव्यय ॰ह्लादयिष्यमाणम् ॰ह्लादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria