Declension table of ?hlādayamāna

Deva

MasculineSingularDualPlural
Nominativehlādayamānaḥ hlādayamānau hlādayamānāḥ
Vocativehlādayamāna hlādayamānau hlādayamānāḥ
Accusativehlādayamānam hlādayamānau hlādayamānān
Instrumentalhlādayamānena hlādayamānābhyām hlādayamānaiḥ hlādayamānebhiḥ
Dativehlādayamānāya hlādayamānābhyām hlādayamānebhyaḥ
Ablativehlādayamānāt hlādayamānābhyām hlādayamānebhyaḥ
Genitivehlādayamānasya hlādayamānayoḥ hlādayamānānām
Locativehlādayamāne hlādayamānayoḥ hlādayamāneṣu

Compound hlādayamāna -

Adverb -hlādayamānam -hlādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria