Declension table of ?hitavat

Deva

MasculineSingularDualPlural
Nominativehitavān hitavantau hitavantaḥ
Vocativehitavan hitavantau hitavantaḥ
Accusativehitavantam hitavantau hitavataḥ
Instrumentalhitavatā hitavadbhyām hitavadbhiḥ
Dativehitavate hitavadbhyām hitavadbhyaḥ
Ablativehitavataḥ hitavadbhyām hitavadbhyaḥ
Genitivehitavataḥ hitavatoḥ hitavatām
Locativehitavati hitavatoḥ hitavatsu

Compound hitavat -

Adverb -hitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria