Declension table of hita_1

Deva

NeuterSingularDualPlural
Nominativehitam hite hitāni
Vocativehita hite hitāni
Accusativehitam hite hitāni
Instrumentalhitena hitābhyām hitaiḥ
Dativehitāya hitābhyām hitebhyaḥ
Ablativehitāt hitābhyām hitebhyaḥ
Genitivehitasya hitayoḥ hitānām
Locativehite hitayoḥ hiteṣu

Compound hita -

Adverb -hitam -hitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria