Declension table of hita_1

Deva

MasculineSingularDualPlural
Nominativehitaḥ hitau hitāḥ
Vocativehita hitau hitāḥ
Accusativehitam hitau hitān
Instrumentalhitena hitābhyām hitaiḥ hitebhiḥ
Dativehitāya hitābhyām hitebhyaḥ
Ablativehitāt hitābhyām hitebhyaḥ
Genitivehitasya hitayoḥ hitānām
Locativehite hitayoḥ hiteṣu

Compound hita -

Adverb -hitam -hitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria