सुबन्तावली ?हिरण्यवीर्य

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यवीर्यः हिरण्यवीर्यौ हिरण्यवीर्याः
सम्बोधनम्हिरण्यवीर्य हिरण्यवीर्यौ हिरण्यवीर्याः
द्वितीयाहिरण्यवीर्यम् हिरण्यवीर्यौ हिरण्यवीर्यान्
तृतीयाहिरण्यवीर्येण हिरण्यवीर्याभ्याम् हिरण्यवीर्यैः हिरण्यवीर्येभिः
चतुर्थीहिरण्यवीर्याय हिरण्यवीर्याभ्याम् हिरण्यवीर्येभ्यः
पञ्चमीहिरण्यवीर्यात् हिरण्यवीर्याभ्याम् हिरण्यवीर्येभ्यः
षष्ठीहिरण्यवीर्यस्य हिरण्यवीर्ययोः हिरण्यवीर्याणाम्
सप्तमीहिरण्यवीर्ये हिरण्यवीर्ययोः हिरण्यवीर्येषु

समास हिरण्यवीर्य

अव्यय ॰हिरण्यवीर्यम् ॰हिरण्यवीर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria