सुबन्तावली ?हिरण्यवर्तनि

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यवर्तनिः हिरण्यवर्तनी हिरण्यवर्तनयः
सम्बोधनम्हिरण्यवर्तने हिरण्यवर्तनी हिरण्यवर्तनयः
द्वितीयाहिरण्यवर्तनिम् हिरण्यवर्तनी हिरण्यवर्तनीन्
तृतीयाहिरण्यवर्तनिना हिरण्यवर्तनिभ्याम् हिरण्यवर्तनिभिः
चतुर्थीहिरण्यवर्तनये हिरण्यवर्तनिभ्याम् हिरण्यवर्तनिभ्यः
पञ्चमीहिरण्यवर्तनेः हिरण्यवर्तनिभ्याम् हिरण्यवर्तनिभ्यः
षष्ठीहिरण्यवर्तनेः हिरण्यवर्तन्योः हिरण्यवर्तनीनाम्
सप्तमीहिरण्यवर्तनौ हिरण्यवर्तन्योः हिरण्यवर्तनिषु

समास हिरण्यवर्तनि

अव्यय ॰हिरण्यवर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria