सुबन्तावली ?हिरण्यवाशीमत्

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यवाशीमान् हिरण्यवाशीमन्तौ हिरण्यवाशीमन्तः
सम्बोधनम्हिरण्यवाशीमन् हिरण्यवाशीमन्तौ हिरण्यवाशीमन्तः
द्वितीयाहिरण्यवाशीमन्तम् हिरण्यवाशीमन्तौ हिरण्यवाशीमतः
तृतीयाहिरण्यवाशीमता हिरण्यवाशीमद्भ्याम् हिरण्यवाशीमद्भिः
चतुर्थीहिरण्यवाशीमते हिरण्यवाशीमद्भ्याम् हिरण्यवाशीमद्भ्यः
पञ्चमीहिरण्यवाशीमतः हिरण्यवाशीमद्भ्याम् हिरण्यवाशीमद्भ्यः
षष्ठीहिरण्यवाशीमतः हिरण्यवाशीमतोः हिरण्यवाशीमताम्
सप्तमीहिरण्यवाशीमति हिरण्यवाशीमतोः हिरण्यवाशीमत्सु

समास हिरण्यवाशीमत्

अव्यय ॰हिरण्यवाशीमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria