सुबन्तावली ?हिरण्यस्तूप

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यस्तूपः हिरण्यस्तूपौ हिरण्यस्तूपाः
सम्बोधनम्हिरण्यस्तूप हिरण्यस्तूपौ हिरण्यस्तूपाः
द्वितीयाहिरण्यस्तूपम् हिरण्यस्तूपौ हिरण्यस्तूपान्
तृतीयाहिरण्यस्तूपेन हिरण्यस्तूपाभ्याम् हिरण्यस्तूपैः हिरण्यस्तूपेभिः
चतुर्थीहिरण्यस्तूपाय हिरण्यस्तूपाभ्याम् हिरण्यस्तूपेभ्यः
पञ्चमीहिरण्यस्तूपात् हिरण्यस्तूपाभ्याम् हिरण्यस्तूपेभ्यः
षष्ठीहिरण्यस्तूपस्य हिरण्यस्तूपयोः हिरण्यस्तूपानाम्
सप्तमीहिरण्यस्तूपे हिरण्यस्तूपयोः हिरण्यस्तूपेषु

समास हिरण्यस्तूप

अव्यय ॰हिरण्यस्तूपम् ॰हिरण्यस्तूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria