सुबन्तावली ?हिरण्यरशना

Roma

स्त्रीएकद्विबहु
प्रथमाहिरण्यरशना हिरण्यरशने हिरण्यरशनाः
सम्बोधनम्हिरण्यरशने हिरण्यरशने हिरण्यरशनाः
द्वितीयाहिरण्यरशनाम् हिरण्यरशने हिरण्यरशनाः
तृतीयाहिरण्यरशनया हिरण्यरशनाभ्याम् हिरण्यरशनाभिः
चतुर्थीहिरण्यरशनायै हिरण्यरशनाभ्याम् हिरण्यरशनाभ्यः
पञ्चमीहिरण्यरशनायाः हिरण्यरशनाभ्याम् हिरण्यरशनाभ्यः
षष्ठीहिरण्यरशनायाः हिरण्यरशनयोः हिरण्यरशनानाम्
सप्तमीहिरण्यरशनायाम् हिरण्यरशनयोः हिरण्यरशनासु

अव्यय ॰हिरण्यरशनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria