सुबन्तावली ?हिरण्यरशन

Roma

नपुंसकम्एकद्विबहु
प्रथमाहिरण्यरशनम् हिरण्यरशने हिरण्यरशनानि
सम्बोधनम्हिरण्यरशन हिरण्यरशने हिरण्यरशनानि
द्वितीयाहिरण्यरशनम् हिरण्यरशने हिरण्यरशनानि
तृतीयाहिरण्यरशनेन हिरण्यरशनाभ्याम् हिरण्यरशनैः
चतुर्थीहिरण्यरशनाय हिरण्यरशनाभ्याम् हिरण्यरशनेभ्यः
पञ्चमीहिरण्यरशनात् हिरण्यरशनाभ्याम् हिरण्यरशनेभ्यः
षष्ठीहिरण्यरशनस्य हिरण्यरशनयोः हिरण्यरशनानाम्
सप्तमीहिरण्यरशने हिरण्यरशनयोः हिरण्यरशनेषु

समास हिरण्यरशन

अव्यय ॰हिरण्यरशनम् ॰हिरण्यरशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria