सुबन्तावली ?हिरण्यरथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाहिरण्यरथम् हिरण्यरथे हिरण्यरथानि
सम्बोधनम्हिरण्यरथ हिरण्यरथे हिरण्यरथानि
द्वितीयाहिरण्यरथम् हिरण्यरथे हिरण्यरथानि
तृतीयाहिरण्यरथेन हिरण्यरथाभ्याम् हिरण्यरथैः
चतुर्थीहिरण्यरथाय हिरण्यरथाभ्याम् हिरण्यरथेभ्यः
पञ्चमीहिरण्यरथात् हिरण्यरथाभ्याम् हिरण्यरथेभ्यः
षष्ठीहिरण्यरथस्य हिरण्यरथयोः हिरण्यरथानाम्
सप्तमीहिरण्यरथे हिरण्यरथयोः हिरण्यरथेषु

समास हिरण्यरथ

अव्यय ॰हिरण्यरथम् ॰हिरण्यरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria