सुबन्तावली ?हिरण्यपुरुष

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यपुरुषः हिरण्यपुरुषौ हिरण्यपुरुषाः
सम्बोधनम्हिरण्यपुरुष हिरण्यपुरुषौ हिरण्यपुरुषाः
द्वितीयाहिरण्यपुरुषम् हिरण्यपुरुषौ हिरण्यपुरुषान्
तृतीयाहिरण्यपुरुषेण हिरण्यपुरुषाभ्याम् हिरण्यपुरुषैः हिरण्यपुरुषेभिः
चतुर्थीहिरण्यपुरुषाय हिरण्यपुरुषाभ्याम् हिरण्यपुरुषेभ्यः
पञ्चमीहिरण्यपुरुषात् हिरण्यपुरुषाभ्याम् हिरण्यपुरुषेभ्यः
षष्ठीहिरण्यपुरुषस्य हिरण्यपुरुषयोः हिरण्यपुरुषाणाम्
सप्तमीहिरण्यपुरुषे हिरण्यपुरुषयोः हिरण्यपुरुषेषु

समास हिरण्यपुरुष

अव्यय ॰हिरण्यपुरुषम् ॰हिरण्यपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria