सुबन्तावली ?हिरण्यप्रौग

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यप्रौगः हिरण्यप्रौगौ हिरण्यप्रौगाः
सम्बोधनम्हिरण्यप्रौग हिरण्यप्रौगौ हिरण्यप्रौगाः
द्वितीयाहिरण्यप्रौगम् हिरण्यप्रौगौ हिरण्यप्रौगान्
तृतीयाहिरण्यप्रौगेण हिरण्यप्रौगाभ्याम् हिरण्यप्रौगैः हिरण्यप्रौगेभिः
चतुर्थीहिरण्यप्रौगाय हिरण्यप्रौगाभ्याम् हिरण्यप्रौगेभ्यः
पञ्चमीहिरण्यप्रौगात् हिरण्यप्रौगाभ्याम् हिरण्यप्रौगेभ्यः
षष्ठीहिरण्यप्रौगस्य हिरण्यप्रौगयोः हिरण्यप्रौगाणाम्
सप्तमीहिरण्यप्रौगे हिरण्यप्रौगयोः हिरण्यप्रौगेषु

समास हिरण्यप्रौग

अव्यय ॰हिरण्यप्रौगम् ॰हिरण्यप्रौगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria