सुबन्तावली ?हिरण्यमूर्धन्

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यमूर्धा हिरण्यमूर्धानौ हिरण्यमूर्धानः
सम्बोधनम्हिरण्यमूर्धन् हिरण्यमूर्धानौ हिरण्यमूर्धानः
द्वितीयाहिरण्यमूर्धानम् हिरण्यमूर्धानौ हिरण्यमूर्ध्नः
तृतीयाहिरण्यमूर्ध्ना हिरण्यमूर्धभ्याम् हिरण्यमूर्धभिः
चतुर्थीहिरण्यमूर्ध्ने हिरण्यमूर्धभ्याम् हिरण्यमूर्धभ्यः
पञ्चमीहिरण्यमूर्ध्नः हिरण्यमूर्धभ्याम् हिरण्यमूर्धभ्यः
षष्ठीहिरण्यमूर्ध्नः हिरण्यमूर्ध्नोः हिरण्यमूर्ध्नाम्
सप्तमीहिरण्यमूर्ध्नि हिरण्यमूर्धनि हिरण्यमूर्ध्नोः हिरण्यमूर्धसु

समास हिरण्यमूर्ध

अव्यय ॰हिरण्यमूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria