सुबन्तावली ?हिरण्यकामधेनुदानप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यकामधेनुदानप्रयोगः हिरण्यकामधेनुदानप्रयोगौ हिरण्यकामधेनुदानप्रयोगाः
सम्बोधनम्हिरण्यकामधेनुदानप्रयोग हिरण्यकामधेनुदानप्रयोगौ हिरण्यकामधेनुदानप्रयोगाः
द्वितीयाहिरण्यकामधेनुदानप्रयोगम् हिरण्यकामधेनुदानप्रयोगौ हिरण्यकामधेनुदानप्रयोगान्
तृतीयाहिरण्यकामधेनुदानप्रयोगेण हिरण्यकामधेनुदानप्रयोगाभ्याम् हिरण्यकामधेनुदानप्रयोगैः हिरण्यकामधेनुदानप्रयोगेभिः
चतुर्थीहिरण्यकामधेनुदानप्रयोगाय हिरण्यकामधेनुदानप्रयोगाभ्याम् हिरण्यकामधेनुदानप्रयोगेभ्यः
पञ्चमीहिरण्यकामधेनुदानप्रयोगात् हिरण्यकामधेनुदानप्रयोगाभ्याम् हिरण्यकामधेनुदानप्रयोगेभ्यः
षष्ठीहिरण्यकामधेनुदानप्रयोगस्य हिरण्यकामधेनुदानप्रयोगयोः हिरण्यकामधेनुदानप्रयोगाणाम्
सप्तमीहिरण्यकामधेनुदानप्रयोगे हिरण्यकामधेनुदानप्रयोगयोः हिरण्यकामधेनुदानप्रयोगेषु

समास हिरण्यकामधेनुदानप्रयोग

अव्यय ॰हिरण्यकामधेनुदानप्रयोगम् ॰हिरण्यकामधेनुदानप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria