सुबन्तावली ?हिरण्यजिह्व

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यजिह्वः हिरण्यजिह्वौ हिरण्यजिह्वाः
सम्बोधनम्हिरण्यजिह्व हिरण्यजिह्वौ हिरण्यजिह्वाः
द्वितीयाहिरण्यजिह्वम् हिरण्यजिह्वौ हिरण्यजिह्वान्
तृतीयाहिरण्यजिह्वेन हिरण्यजिह्वाभ्याम् हिरण्यजिह्वैः हिरण्यजिह्वेभिः
चतुर्थीहिरण्यजिह्वाय हिरण्यजिह्वाभ्याम् हिरण्यजिह्वेभ्यः
पञ्चमीहिरण्यजिह्वात् हिरण्यजिह्वाभ्याम् हिरण्यजिह्वेभ्यः
षष्ठीहिरण्यजिह्वस्य हिरण्यजिह्वयोः हिरण्यजिह्वानाम्
सप्तमीहिरण्यजिह्वे हिरण्यजिह्वयोः हिरण्यजिह्वेषु

समास हिरण्यजिह्व

अव्यय ॰हिरण्यजिह्वम् ॰हिरण्यजिह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria