सुबन्तावली ?हिरण्यदा

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यदाः हिरण्यदौ हिरण्यदाः
सम्बोधनम्हिरण्यदाः हिरण्यदौ हिरण्यदाः
द्वितीयाहिरण्यदाम् हिरण्यदौ हिरण्यदाः हिरण्यदः
तृतीयाहिरण्यदा हिरण्यदाभ्याम् हिरण्यदाभिः
चतुर्थीहिरण्यदे हिरण्यदाभ्याम् हिरण्यदाभ्यः
पञ्चमीहिरण्यदः हिरण्यदाभ्याम् हिरण्यदाभ्यः
षष्ठीहिरण्यदः हिरण्यदोः हिरण्यदाम् हिरण्यदनाम्
सप्तमीहिरण्यदि हिरण्यदोः हिरण्यदासु

समास हिरण्यदा

अव्यय ॰हिरण्यदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria