सुबन्तावली ?हिरण्यष्ठीविन्

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यष्ठीवी हिरण्यष्ठीविनौ हिरण्यष्ठीविनः
सम्बोधनम्हिरण्यष्ठीविन् हिरण्यष्ठीविनौ हिरण्यष्ठीविनः
द्वितीयाहिरण्यष्ठीविनम् हिरण्यष्ठीविनौ हिरण्यष्ठीविनः
तृतीयाहिरण्यष्ठीविना हिरण्यष्ठीविभ्याम् हिरण्यष्ठीविभिः
चतुर्थीहिरण्यष्ठीविने हिरण्यष्ठीविभ्याम् हिरण्यष्ठीविभ्यः
पञ्चमीहिरण्यष्ठीविनः हिरण्यष्ठीविभ्याम् हिरण्यष्ठीविभ्यः
षष्ठीहिरण्यष्ठीविनः हिरण्यष्ठीविनोः हिरण्यष्ठीविनाम्
सप्तमीहिरण्यष्ठीविनि हिरण्यष्ठीविनोः हिरण्यष्ठीविषु

समास हिरण्यष्ठीवि

अव्यय ॰हिरण्यष्ठीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria