Declension table of ?hinvatī

Deva

FeminineSingularDualPlural
Nominativehinvatī hinvatyau hinvatyaḥ
Vocativehinvati hinvatyau hinvatyaḥ
Accusativehinvatīm hinvatyau hinvatīḥ
Instrumentalhinvatyā hinvatībhyām hinvatībhiḥ
Dativehinvatyai hinvatībhyām hinvatībhyaḥ
Ablativehinvatyāḥ hinvatībhyām hinvatībhyaḥ
Genitivehinvatyāḥ hinvatyoḥ hinvatīnām
Locativehinvatyām hinvatyoḥ hinvatīṣu

Compound hinvati - hinvatī -

Adverb -hinvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria