सुबन्तावली ?हिमवत्प्रभवा

Roma

स्त्रीएकद्विबहु
प्रथमाहिमवत्प्रभवा हिमवत्प्रभवे हिमवत्प्रभवाः
सम्बोधनम्हिमवत्प्रभवे हिमवत्प्रभवे हिमवत्प्रभवाः
द्वितीयाहिमवत्प्रभवाम् हिमवत्प्रभवे हिमवत्प्रभवाः
तृतीयाहिमवत्प्रभवया हिमवत्प्रभवाभ्याम् हिमवत्प्रभवाभिः
चतुर्थीहिमवत्प्रभवायै हिमवत्प्रभवाभ्याम् हिमवत्प्रभवाभ्यः
पञ्चमीहिमवत्प्रभवायाः हिमवत्प्रभवाभ्याम् हिमवत्प्रभवाभ्यः
षष्ठीहिमवत्प्रभवायाः हिमवत्प्रभवयोः हिमवत्प्रभवाणाम्
सप्तमीहिमवत्प्रभवायाम् हिमवत्प्रभवयोः हिमवत्प्रभवासु

अव्यय ॰हिमवत्प्रभवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria