सुबन्तावली ?हिमवत्प्रभव

Roma

पुमान्एकद्विबहु
प्रथमाहिमवत्प्रभवः हिमवत्प्रभवौ हिमवत्प्रभवाः
सम्बोधनम्हिमवत्प्रभव हिमवत्प्रभवौ हिमवत्प्रभवाः
द्वितीयाहिमवत्प्रभवम् हिमवत्प्रभवौ हिमवत्प्रभवान्
तृतीयाहिमवत्प्रभवेण हिमवत्प्रभवाभ्याम् हिमवत्प्रभवैः हिमवत्प्रभवेभिः
चतुर्थीहिमवत्प्रभवाय हिमवत्प्रभवाभ्याम् हिमवत्प्रभवेभ्यः
पञ्चमीहिमवत्प्रभवात् हिमवत्प्रभवाभ्याम् हिमवत्प्रभवेभ्यः
षष्ठीहिमवत्प्रभवस्य हिमवत्प्रभवयोः हिमवत्प्रभवाणाम्
सप्तमीहिमवत्प्रभवे हिमवत्प्रभवयोः हिमवत्प्रभवेषु

समास हिमवत्प्रभव

अव्यय ॰हिमवत्प्रभवम् ॰हिमवत्प्रभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria