सुबन्तावली ?हिमवन्माहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाहिमवन्माहात्म्यम् हिमवन्माहात्म्ये हिमवन्माहात्म्यानि
सम्बोधनम्हिमवन्माहात्म्य हिमवन्माहात्म्ये हिमवन्माहात्म्यानि
द्वितीयाहिमवन्माहात्म्यम् हिमवन्माहात्म्ये हिमवन्माहात्म्यानि
तृतीयाहिमवन्माहात्म्येन हिमवन्माहात्म्याभ्याम् हिमवन्माहात्म्यैः
चतुर्थीहिमवन्माहात्म्याय हिमवन्माहात्म्याभ्याम् हिमवन्माहात्म्येभ्यः
पञ्चमीहिमवन्माहात्म्यात् हिमवन्माहात्म्याभ्याम् हिमवन्माहात्म्येभ्यः
षष्ठीहिमवन्माहात्म्यस्य हिमवन्माहात्म्ययोः हिमवन्माहात्म्यानाम्
सप्तमीहिमवन्माहात्म्ये हिमवन्माहात्म्ययोः हिमवन्माहात्म्येषु

समास हिमवन्माहात्म्य

अव्यय ॰हिमवन्माहात्म्यम् ॰हिमवन्माहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria