सुबन्तावली ?हिमनिर्झरविप्रुष्मता

Roma

स्त्रीएकद्विबहु
प्रथमाहिमनिर्झरविप्रुष्मता हिमनिर्झरविप्रुष्मते हिमनिर्झरविप्रुष्मताः
सम्बोधनम्हिमनिर्झरविप्रुष्मते हिमनिर्झरविप्रुष्मते हिमनिर्झरविप्रुष्मताः
द्वितीयाहिमनिर्झरविप्रुष्मताम् हिमनिर्झरविप्रुष्मते हिमनिर्झरविप्रुष्मताः
तृतीयाहिमनिर्झरविप्रुष्मतया हिमनिर्झरविप्रुष्मताभ्याम् हिमनिर्झरविप्रुष्मताभिः
चतुर्थीहिमनिर्झरविप्रुष्मतायै हिमनिर्झरविप्रुष्मताभ्याम् हिमनिर्झरविप्रुष्मताभ्यः
पञ्चमीहिमनिर्झरविप्रुष्मतायाः हिमनिर्झरविप्रुष्मताभ्याम् हिमनिर्झरविप्रुष्मताभ्यः
षष्ठीहिमनिर्झरविप्रुष्मतायाः हिमनिर्झरविप्रुष्मतयोः हिमनिर्झरविप्रुष्मतानाम्
सप्तमीहिमनिर्झरविप्रुष्मतायाम् हिमनिर्झरविप्रुष्मतयोः हिमनिर्झरविप्रुष्मतासु

अव्यय ॰हिमनिर्झरविप्रुष्मतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria