सुबन्तावली ?हिमकिरण

Roma

पुमान्एकद्विबहु
प्रथमाहिमकिरणः हिमकिरणौ हिमकिरणाः
सम्बोधनम्हिमकिरण हिमकिरणौ हिमकिरणाः
द्वितीयाहिमकिरणम् हिमकिरणौ हिमकिरणान्
तृतीयाहिमकिरणेन हिमकिरणाभ्याम् हिमकिरणैः हिमकिरणेभिः
चतुर्थीहिमकिरणाय हिमकिरणाभ्याम् हिमकिरणेभ्यः
पञ्चमीहिमकिरणात् हिमकिरणाभ्याम् हिमकिरणेभ्यः
षष्ठीहिमकिरणस्य हिमकिरणयोः हिमकिरणानाम्
सप्तमीहिमकिरणे हिमकिरणयोः हिमकिरणेषु

समास हिमकिरण

अव्यय ॰हिमकिरणम् ॰हिमकिरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria