Declension table of ?hiltavatī

Deva

FeminineSingularDualPlural
Nominativehiltavatī hiltavatyau hiltavatyaḥ
Vocativehiltavati hiltavatyau hiltavatyaḥ
Accusativehiltavatīm hiltavatyau hiltavatīḥ
Instrumentalhiltavatyā hiltavatībhyām hiltavatībhiḥ
Dativehiltavatyai hiltavatībhyām hiltavatībhyaḥ
Ablativehiltavatyāḥ hiltavatībhyām hiltavatībhyaḥ
Genitivehiltavatyāḥ hiltavatyoḥ hiltavatīnām
Locativehiltavatyām hiltavatyoḥ hiltavatīṣu

Compound hiltavati - hiltavatī -

Adverb -hiltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria