Declension table of ?hilta

Deva

MasculineSingularDualPlural
Nominativehiltaḥ hiltau hiltāḥ
Vocativehilta hiltau hiltāḥ
Accusativehiltam hiltau hiltān
Instrumentalhiltena hiltābhyām hiltaiḥ hiltebhiḥ
Dativehiltāya hiltābhyām hiltebhyaḥ
Ablativehiltāt hiltābhyām hiltebhyaḥ
Genitivehiltasya hiltayoḥ hiltānām
Locativehilte hiltayoḥ hilteṣu

Compound hilta -

Adverb -hiltam -hiltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria