Declension table of ?hikkitavatī

Deva

FeminineSingularDualPlural
Nominativehikkitavatī hikkitavatyau hikkitavatyaḥ
Vocativehikkitavati hikkitavatyau hikkitavatyaḥ
Accusativehikkitavatīm hikkitavatyau hikkitavatīḥ
Instrumentalhikkitavatyā hikkitavatībhyām hikkitavatībhiḥ
Dativehikkitavatyai hikkitavatībhyām hikkitavatībhyaḥ
Ablativehikkitavatyāḥ hikkitavatībhyām hikkitavatībhyaḥ
Genitivehikkitavatyāḥ hikkitavatyoḥ hikkitavatīnām
Locativehikkitavatyām hikkitavatyoḥ hikkitavatīṣu

Compound hikkitavati - hikkitavatī -

Adverb -hikkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria