Declension table of ?hikkitavat

Deva

MasculineSingularDualPlural
Nominativehikkitavān hikkitavantau hikkitavantaḥ
Vocativehikkitavan hikkitavantau hikkitavantaḥ
Accusativehikkitavantam hikkitavantau hikkitavataḥ
Instrumentalhikkitavatā hikkitavadbhyām hikkitavadbhiḥ
Dativehikkitavate hikkitavadbhyām hikkitavadbhyaḥ
Ablativehikkitavataḥ hikkitavadbhyām hikkitavadbhyaḥ
Genitivehikkitavataḥ hikkitavatoḥ hikkitavatām
Locativehikkitavati hikkitavatoḥ hikkitavatsu

Compound hikkitavat -

Adverb -hikkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria