Declension table of ?hikkiṣyat

Deva

NeuterSingularDualPlural
Nominativehikkiṣyat hikkiṣyantī hikkiṣyatī hikkiṣyanti
Vocativehikkiṣyat hikkiṣyantī hikkiṣyatī hikkiṣyanti
Accusativehikkiṣyat hikkiṣyantī hikkiṣyatī hikkiṣyanti
Instrumentalhikkiṣyatā hikkiṣyadbhyām hikkiṣyadbhiḥ
Dativehikkiṣyate hikkiṣyadbhyām hikkiṣyadbhyaḥ
Ablativehikkiṣyataḥ hikkiṣyadbhyām hikkiṣyadbhyaḥ
Genitivehikkiṣyataḥ hikkiṣyatoḥ hikkiṣyatām
Locativehikkiṣyati hikkiṣyatoḥ hikkiṣyatsu

Adverb -hikkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria