Declension table of ?hikkiṣyat

Deva

MasculineSingularDualPlural
Nominativehikkiṣyan hikkiṣyantau hikkiṣyantaḥ
Vocativehikkiṣyan hikkiṣyantau hikkiṣyantaḥ
Accusativehikkiṣyantam hikkiṣyantau hikkiṣyataḥ
Instrumentalhikkiṣyatā hikkiṣyadbhyām hikkiṣyadbhiḥ
Dativehikkiṣyate hikkiṣyadbhyām hikkiṣyadbhyaḥ
Ablativehikkiṣyataḥ hikkiṣyadbhyām hikkiṣyadbhyaḥ
Genitivehikkiṣyataḥ hikkiṣyatoḥ hikkiṣyatām
Locativehikkiṣyati hikkiṣyatoḥ hikkiṣyatsu

Compound hikkiṣyat -

Adverb -hikkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria