सुबन्तावली ?हिक्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहिक्किष्यन्ती हिक्किष्यन्त्यौ हिक्किष्यन्त्यः
सम्बोधनम्हिक्किष्यन्ति हिक्किष्यन्त्यौ हिक्किष्यन्त्यः
द्वितीयाहिक्किष्यन्तीम् हिक्किष्यन्त्यौ हिक्किष्यन्तीः
तृतीयाहिक्किष्यन्त्या हिक्किष्यन्तीभ्याम् हिक्किष्यन्तीभिः
चतुर्थीहिक्किष्यन्त्यै हिक्किष्यन्तीभ्याम् हिक्किष्यन्तीभ्यः
पञ्चमीहिक्किष्यन्त्याः हिक्किष्यन्तीभ्याम् हिक्किष्यन्तीभ्यः
षष्ठीहिक्किष्यन्त्याः हिक्किष्यन्त्योः हिक्किष्यन्तीनाम्
सप्तमीहिक्किष्यन्त्याम् हिक्किष्यन्त्योः हिक्किष्यन्तीषु

समास हिक्किष्यन्ति हिक्किष्यन्ती

अव्यय ॰हिक्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria